Declension table of ?sarasaśabdasaraṇi

Deva

FeminineSingularDualPlural
Nominativesarasaśabdasaraṇiḥ sarasaśabdasaraṇī sarasaśabdasaraṇayaḥ
Vocativesarasaśabdasaraṇe sarasaśabdasaraṇī sarasaśabdasaraṇayaḥ
Accusativesarasaśabdasaraṇim sarasaśabdasaraṇī sarasaśabdasaraṇīḥ
Instrumentalsarasaśabdasaraṇyā sarasaśabdasaraṇibhyām sarasaśabdasaraṇibhiḥ
Dativesarasaśabdasaraṇyai sarasaśabdasaraṇaye sarasaśabdasaraṇibhyām sarasaśabdasaraṇibhyaḥ
Ablativesarasaśabdasaraṇyāḥ sarasaśabdasaraṇeḥ sarasaśabdasaraṇibhyām sarasaśabdasaraṇibhyaḥ
Genitivesarasaśabdasaraṇyāḥ sarasaśabdasaraṇeḥ sarasaśabdasaraṇyoḥ sarasaśabdasaraṇīnām
Locativesarasaśabdasaraṇyām sarasaśabdasaraṇau sarasaśabdasaraṇyoḥ sarasaśabdasaraṇiṣu

Compound sarasaśabdasaraṇi -

Adverb -sarasaśabdasaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria