Declension table of ?sarasabhāratī

Deva

FeminineSingularDualPlural
Nominativesarasabhāratī sarasabhāratyau sarasabhāratyaḥ
Vocativesarasabhārati sarasabhāratyau sarasabhāratyaḥ
Accusativesarasabhāratīm sarasabhāratyau sarasabhāratīḥ
Instrumentalsarasabhāratyā sarasabhāratībhyām sarasabhāratībhiḥ
Dativesarasabhāratyai sarasabhāratībhyām sarasabhāratībhyaḥ
Ablativesarasabhāratyāḥ sarasabhāratībhyām sarasabhāratībhyaḥ
Genitivesarasabhāratyāḥ sarasabhāratyoḥ sarasabhāratīnām
Locativesarasabhāratyām sarasabhāratyoḥ sarasabhāratīṣu

Compound sarasabhārati - sarasabhāratī -

Adverb -sarasabhārati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria