Declension table of ?sarasāṅgayaṣṭi

Deva

MasculineSingularDualPlural
Nominativesarasāṅgayaṣṭiḥ sarasāṅgayaṣṭī sarasāṅgayaṣṭayaḥ
Vocativesarasāṅgayaṣṭe sarasāṅgayaṣṭī sarasāṅgayaṣṭayaḥ
Accusativesarasāṅgayaṣṭim sarasāṅgayaṣṭī sarasāṅgayaṣṭīn
Instrumentalsarasāṅgayaṣṭinā sarasāṅgayaṣṭibhyām sarasāṅgayaṣṭibhiḥ
Dativesarasāṅgayaṣṭaye sarasāṅgayaṣṭibhyām sarasāṅgayaṣṭibhyaḥ
Ablativesarasāṅgayaṣṭeḥ sarasāṅgayaṣṭibhyām sarasāṅgayaṣṭibhyaḥ
Genitivesarasāṅgayaṣṭeḥ sarasāṅgayaṣṭyoḥ sarasāṅgayaṣṭīnām
Locativesarasāṅgayaṣṭau sarasāṅgayaṣṭyoḥ sarasāṅgayaṣṭiṣu

Compound sarasāṅgayaṣṭi -

Adverb -sarasāṅgayaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria