Declension table of ?saralatā

Deva

FeminineSingularDualPlural
Nominativesaralatā saralate saralatāḥ
Vocativesaralate saralate saralatāḥ
Accusativesaralatām saralate saralatāḥ
Instrumentalsaralatayā saralatābhyām saralatābhiḥ
Dativesaralatāyai saralatābhyām saralatābhyaḥ
Ablativesaralatāyāḥ saralatābhyām saralatābhyaḥ
Genitivesaralatāyāḥ saralatayoḥ saralatānām
Locativesaralatāyām saralatayoḥ saralatāsu

Adverb -saralatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria