Declension table of ?saralakāṣṭha

Deva

NeuterSingularDualPlural
Nominativesaralakāṣṭham saralakāṣṭhe saralakāṣṭhāni
Vocativesaralakāṣṭha saralakāṣṭhe saralakāṣṭhāni
Accusativesaralakāṣṭham saralakāṣṭhe saralakāṣṭhāni
Instrumentalsaralakāṣṭhena saralakāṣṭhābhyām saralakāṣṭhaiḥ
Dativesaralakāṣṭhāya saralakāṣṭhābhyām saralakāṣṭhebhyaḥ
Ablativesaralakāṣṭhāt saralakāṣṭhābhyām saralakāṣṭhebhyaḥ
Genitivesaralakāṣṭhasya saralakāṣṭhayoḥ saralakāṣṭhānām
Locativesaralakāṣṭhe saralakāṣṭhayoḥ saralakāṣṭheṣu

Compound saralakāṣṭha -

Adverb -saralakāṣṭham -saralakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria