Declension table of ?saralābhāṣya

Deva

NeuterSingularDualPlural
Nominativesaralābhāṣyam saralābhāṣye saralābhāṣyāṇi
Vocativesaralābhāṣya saralābhāṣye saralābhāṣyāṇi
Accusativesaralābhāṣyam saralābhāṣye saralābhāṣyāṇi
Instrumentalsaralābhāṣyeṇa saralābhāṣyābhyām saralābhāṣyaiḥ
Dativesaralābhāṣyāya saralābhāṣyābhyām saralābhāṣyebhyaḥ
Ablativesaralābhāṣyāt saralābhāṣyābhyām saralābhāṣyebhyaḥ
Genitivesaralābhāṣyasya saralābhāṣyayoḥ saralābhāṣyāṇām
Locativesaralābhāṣye saralābhāṣyayoḥ saralābhāṣyeṣu

Compound saralābhāṣya -

Adverb -saralābhāṣyam -saralābhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria