Declension table of ?sarakta

Deva

MasculineSingularDualPlural
Nominativesaraktaḥ saraktau saraktāḥ
Vocativesarakta saraktau saraktāḥ
Accusativesaraktam saraktau saraktān
Instrumentalsaraktena saraktābhyām saraktaiḥ saraktebhiḥ
Dativesaraktāya saraktābhyām saraktebhyaḥ
Ablativesaraktāt saraktābhyām saraktebhyaḥ
Genitivesaraktasya saraktayoḥ saraktānām
Locativesarakte saraktayoḥ sarakteṣu

Compound sarakta -

Adverb -saraktam -saraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria