Declension table of ?saraṇḍa

Deva

MasculineSingularDualPlural
Nominativesaraṇḍaḥ saraṇḍau saraṇḍāḥ
Vocativesaraṇḍa saraṇḍau saraṇḍāḥ
Accusativesaraṇḍam saraṇḍau saraṇḍān
Instrumentalsaraṇḍena saraṇḍābhyām saraṇḍaiḥ saraṇḍebhiḥ
Dativesaraṇḍāya saraṇḍābhyām saraṇḍebhyaḥ
Ablativesaraṇḍāt saraṇḍābhyām saraṇḍebhyaḥ
Genitivesaraṇḍasya saraṇḍayoḥ saraṇḍānām
Locativesaraṇḍe saraṇḍayoḥ saraṇḍeṣu

Compound saraṇḍa -

Adverb -saraṇḍam -saraṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria