Declension table of ?sarṣimarudgaṇā

Deva

FeminineSingularDualPlural
Nominativesarṣimarudgaṇā sarṣimarudgaṇe sarṣimarudgaṇāḥ
Vocativesarṣimarudgaṇe sarṣimarudgaṇe sarṣimarudgaṇāḥ
Accusativesarṣimarudgaṇām sarṣimarudgaṇe sarṣimarudgaṇāḥ
Instrumentalsarṣimarudgaṇayā sarṣimarudgaṇābhyām sarṣimarudgaṇābhiḥ
Dativesarṣimarudgaṇāyai sarṣimarudgaṇābhyām sarṣimarudgaṇābhyaḥ
Ablativesarṣimarudgaṇāyāḥ sarṣimarudgaṇābhyām sarṣimarudgaṇābhyaḥ
Genitivesarṣimarudgaṇāyāḥ sarṣimarudgaṇayoḥ sarṣimarudgaṇānām
Locativesarṣimarudgaṇāyām sarṣimarudgaṇayoḥ sarṣimarudgaṇāsu

Adverb -sarṣimarudgaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria