Declension table of ?sarṣapika

Deva

MasculineSingularDualPlural
Nominativesarṣapikaḥ sarṣapikau sarṣapikāḥ
Vocativesarṣapika sarṣapikau sarṣapikāḥ
Accusativesarṣapikam sarṣapikau sarṣapikān
Instrumentalsarṣapikeṇa sarṣapikābhyām sarṣapikaiḥ sarṣapikebhiḥ
Dativesarṣapikāya sarṣapikābhyām sarṣapikebhyaḥ
Ablativesarṣapikāt sarṣapikābhyām sarṣapikebhyaḥ
Genitivesarṣapikasya sarṣapikayoḥ sarṣapikāṇām
Locativesarṣapike sarṣapikayoḥ sarṣapikeṣu

Compound sarṣapika -

Adverb -sarṣapikam -sarṣapikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria