Declension table of ?sarṣapaka

Deva

MasculineSingularDualPlural
Nominativesarṣapakaḥ sarṣapakau sarṣapakāḥ
Vocativesarṣapaka sarṣapakau sarṣapakāḥ
Accusativesarṣapakam sarṣapakau sarṣapakān
Instrumentalsarṣapakeṇa sarṣapakābhyām sarṣapakaiḥ sarṣapakebhiḥ
Dativesarṣapakāya sarṣapakābhyām sarṣapakebhyaḥ
Ablativesarṣapakāt sarṣapakābhyām sarṣapakebhyaḥ
Genitivesarṣapakasya sarṣapakayoḥ sarṣapakāṇām
Locativesarṣapake sarṣapakayoḥ sarṣapakeṣu

Compound sarṣapaka -

Adverb -sarṣapakam -sarṣapakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria