Declension table of ?sarṣṭika

Deva

NeuterSingularDualPlural
Nominativesarṣṭikam sarṣṭike sarṣṭikāni
Vocativesarṣṭika sarṣṭike sarṣṭikāni
Accusativesarṣṭikam sarṣṭike sarṣṭikāni
Instrumentalsarṣṭikena sarṣṭikābhyām sarṣṭikaiḥ
Dativesarṣṭikāya sarṣṭikābhyām sarṣṭikebhyaḥ
Ablativesarṣṭikāt sarṣṭikābhyām sarṣṭikebhyaḥ
Genitivesarṣṭikasya sarṣṭikayoḥ sarṣṭikānām
Locativesarṣṭike sarṣṭikayoḥ sarṣṭikeṣu

Compound sarṣṭika -

Adverb -sarṣṭikam -sarṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria