Declension table of ?sarṣṭika

Deva

MasculineSingularDualPlural
Nominativesarṣṭikaḥ sarṣṭikau sarṣṭikāḥ
Vocativesarṣṭika sarṣṭikau sarṣṭikāḥ
Accusativesarṣṭikam sarṣṭikau sarṣṭikān
Instrumentalsarṣṭikena sarṣṭikābhyām sarṣṭikaiḥ sarṣṭikebhiḥ
Dativesarṣṭikāya sarṣṭikābhyām sarṣṭikebhyaḥ
Ablativesarṣṭikāt sarṣṭikābhyām sarṣṭikebhyaḥ
Genitivesarṣṭikasya sarṣṭikayoḥ sarṣṭikānām
Locativesarṣṭike sarṣṭikayoḥ sarṣṭikeṣu

Compound sarṣṭika -

Adverb -sarṣṭikam -sarṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria