Declension table of ?saputrajñātibāndhava

Deva

NeuterSingularDualPlural
Nominativesaputrajñātibāndhavam saputrajñātibāndhave saputrajñātibāndhavāni
Vocativesaputrajñātibāndhava saputrajñātibāndhave saputrajñātibāndhavāni
Accusativesaputrajñātibāndhavam saputrajñātibāndhave saputrajñātibāndhavāni
Instrumentalsaputrajñātibāndhavena saputrajñātibāndhavābhyām saputrajñātibāndhavaiḥ
Dativesaputrajñātibāndhavāya saputrajñātibāndhavābhyām saputrajñātibāndhavebhyaḥ
Ablativesaputrajñātibāndhavāt saputrajñātibāndhavābhyām saputrajñātibāndhavebhyaḥ
Genitivesaputrajñātibāndhavasya saputrajñātibāndhavayoḥ saputrajñātibāndhavānām
Locativesaputrajñātibāndhave saputrajñātibāndhavayoḥ saputrajñātibāndhaveṣu

Compound saputrajñātibāndhava -

Adverb -saputrajñātibāndhavam -saputrajñātibāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria