Declension table of ?sapurohitā

Deva

FeminineSingularDualPlural
Nominativesapurohitā sapurohite sapurohitāḥ
Vocativesapurohite sapurohite sapurohitāḥ
Accusativesapurohitām sapurohite sapurohitāḥ
Instrumentalsapurohitayā sapurohitābhyām sapurohitābhiḥ
Dativesapurohitāyai sapurohitābhyām sapurohitābhyaḥ
Ablativesapurohitāyāḥ sapurohitābhyām sapurohitābhyaḥ
Genitivesapurohitāyāḥ sapurohitayoḥ sapurohitānām
Locativesapurohitāyām sapurohitayoḥ sapurohitāsu

Adverb -sapurohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria