Declension table of ?sapuṣpabali

Deva

NeuterSingularDualPlural
Nominativesapuṣpabali sapuṣpabalinī sapuṣpabalīni
Vocativesapuṣpabali sapuṣpabalinī sapuṣpabalīni
Accusativesapuṣpabali sapuṣpabalinī sapuṣpabalīni
Instrumentalsapuṣpabalinā sapuṣpabalibhyām sapuṣpabalibhiḥ
Dativesapuṣpabaline sapuṣpabalibhyām sapuṣpabalibhyaḥ
Ablativesapuṣpabalinaḥ sapuṣpabalibhyām sapuṣpabalibhyaḥ
Genitivesapuṣpabalinaḥ sapuṣpabalinoḥ sapuṣpabalīnām
Locativesapuṣpabalini sapuṣpabalinoḥ sapuṣpabaliṣu

Compound sapuṣpabali -

Adverb -sapuṣpabali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria