Declension table of ?saptotsada

Deva

MasculineSingularDualPlural
Nominativesaptotsadaḥ saptotsadau saptotsadāḥ
Vocativesaptotsada saptotsadau saptotsadāḥ
Accusativesaptotsadam saptotsadau saptotsadān
Instrumentalsaptotsadena saptotsadābhyām saptotsadaiḥ saptotsadebhiḥ
Dativesaptotsadāya saptotsadābhyām saptotsadebhyaḥ
Ablativesaptotsadāt saptotsadābhyām saptotsadebhyaḥ
Genitivesaptotsadasya saptotsadayoḥ saptotsadānām
Locativesaptotsade saptotsadayoḥ saptotsadeṣu

Compound saptotsada -

Adverb -saptotsadam -saptotsadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria