Declension table of ?saptika

Deva

MasculineSingularDualPlural
Nominativesaptikaḥ saptikau saptikāḥ
Vocativesaptika saptikau saptikāḥ
Accusativesaptikam saptikau saptikān
Instrumentalsaptikena saptikābhyām saptikaiḥ saptikebhiḥ
Dativesaptikāya saptikābhyām saptikebhyaḥ
Ablativesaptikāt saptikābhyām saptikebhyaḥ
Genitivesaptikasya saptikayoḥ saptikānām
Locativesaptike saptikayoḥ saptikeṣu

Compound saptika -

Adverb -saptikam -saptikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria