Declension table of ?saptīvat

Deva

MasculineSingularDualPlural
Nominativesaptīvān saptīvantau saptīvantaḥ
Vocativesaptīvan saptīvantau saptīvantaḥ
Accusativesaptīvantam saptīvantau saptīvataḥ
Instrumentalsaptīvatā saptīvadbhyām saptīvadbhiḥ
Dativesaptīvate saptīvadbhyām saptīvadbhyaḥ
Ablativesaptīvataḥ saptīvadbhyām saptīvadbhyaḥ
Genitivesaptīvataḥ saptīvatoḥ saptīvatām
Locativesaptīvati saptīvatoḥ saptīvatsu

Compound saptīvat -

Adverb -saptīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria