Declension table of ?saptaśatamūla

Deva

NeuterSingularDualPlural
Nominativesaptaśatamūlam saptaśatamūle saptaśatamūlāni
Vocativesaptaśatamūla saptaśatamūle saptaśatamūlāni
Accusativesaptaśatamūlam saptaśatamūle saptaśatamūlāni
Instrumentalsaptaśatamūlena saptaśatamūlābhyām saptaśatamūlaiḥ
Dativesaptaśatamūlāya saptaśatamūlābhyām saptaśatamūlebhyaḥ
Ablativesaptaśatamūlāt saptaśatamūlābhyām saptaśatamūlebhyaḥ
Genitivesaptaśatamūlasya saptaśatamūlayoḥ saptaśatamūlānām
Locativesaptaśatamūle saptaśatamūlayoḥ saptaśatamūleṣu

Compound saptaśatamūla -

Adverb -saptaśatamūlam -saptaśatamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria