Declension table of ?saptavidha

Deva

NeuterSingularDualPlural
Nominativesaptavidham saptavidhe saptavidhāni
Vocativesaptavidha saptavidhe saptavidhāni
Accusativesaptavidham saptavidhe saptavidhāni
Instrumentalsaptavidhena saptavidhābhyām saptavidhaiḥ
Dativesaptavidhāya saptavidhābhyām saptavidhebhyaḥ
Ablativesaptavidhāt saptavidhābhyām saptavidhebhyaḥ
Genitivesaptavidhasya saptavidhayoḥ saptavidhānām
Locativesaptavidhe saptavidhayoḥ saptavidheṣu

Compound saptavidha -

Adverb -saptavidham -saptavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria