Declension table of ?saptavidha

Deva

MasculineSingularDualPlural
Nominativesaptavidhaḥ saptavidhau saptavidhāḥ
Vocativesaptavidha saptavidhau saptavidhāḥ
Accusativesaptavidham saptavidhau saptavidhān
Instrumentalsaptavidhena saptavidhābhyām saptavidhaiḥ saptavidhebhiḥ
Dativesaptavidhāya saptavidhābhyām saptavidhebhyaḥ
Ablativesaptavidhāt saptavidhābhyām saptavidhebhyaḥ
Genitivesaptavidhasya saptavidhayoḥ saptavidhānām
Locativesaptavidhe saptavidhayoḥ saptavidheṣu

Compound saptavidha -

Adverb -saptavidham -saptavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria