Declension table of ?saptavṛṣā

Deva

FeminineSingularDualPlural
Nominativesaptavṛṣā saptavṛṣe saptavṛṣāḥ
Vocativesaptavṛṣe saptavṛṣe saptavṛṣāḥ
Accusativesaptavṛṣām saptavṛṣe saptavṛṣāḥ
Instrumentalsaptavṛṣayā saptavṛṣābhyām saptavṛṣābhiḥ
Dativesaptavṛṣāyai saptavṛṣābhyām saptavṛṣābhyaḥ
Ablativesaptavṛṣāyāḥ saptavṛṣābhyām saptavṛṣābhyaḥ
Genitivesaptavṛṣāyāḥ saptavṛṣayoḥ saptavṛṣāṇām
Locativesaptavṛṣāyām saptavṛṣayoḥ saptavṛṣāsu

Adverb -saptavṛṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria