Declension table of ?saptatihāyana

Deva

NeuterSingularDualPlural
Nominativesaptatihāyanam saptatihāyane saptatihāyanāni
Vocativesaptatihāyana saptatihāyane saptatihāyanāni
Accusativesaptatihāyanam saptatihāyane saptatihāyanāni
Instrumentalsaptatihāyanena saptatihāyanābhyām saptatihāyanaiḥ
Dativesaptatihāyanāya saptatihāyanābhyām saptatihāyanebhyaḥ
Ablativesaptatihāyanāt saptatihāyanābhyām saptatihāyanebhyaḥ
Genitivesaptatihāyanasya saptatihāyanayoḥ saptatihāyanānām
Locativesaptatihāyane saptatihāyanayoḥ saptatihāyaneṣu

Compound saptatihāyana -

Adverb -saptatihāyanam -saptatihāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria