Declension table of ?saptatha

Deva

NeuterSingularDualPlural
Nominativesaptatham saptathe saptathāni
Vocativesaptatha saptathe saptathāni
Accusativesaptatham saptathe saptathāni
Instrumentalsaptathena saptathābhyām saptathaiḥ
Dativesaptathāya saptathābhyām saptathebhyaḥ
Ablativesaptathāt saptathābhyām saptathebhyaḥ
Genitivesaptathasya saptathayoḥ saptathānām
Locativesaptathe saptathayoḥ saptatheṣu

Compound saptatha -

Adverb -saptatham -saptathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria