Declension table of ?saptasvasṛ

Deva

NeuterSingularDualPlural
Nominativesaptasvasṛ saptasvasṛṇī saptasvasṝṇi
Vocativesaptasvasṛ saptasvasṛṇī saptasvasṝṇi
Accusativesaptasvasṛ saptasvasṛṇī saptasvasṝṇi
Instrumentalsaptasvasṛṇā saptasvasṛbhyām saptasvasṛbhiḥ
Dativesaptasvasṛṇe saptasvasṛbhyām saptasvasṛbhyaḥ
Ablativesaptasvasṛṇaḥ saptasvasṛbhyām saptasvasṛbhyaḥ
Genitivesaptasvasṛṇaḥ saptasvasṛṇoḥ saptasvasṝṇām
Locativesaptasvasṛṇi saptasvasṛṇoḥ saptasvasṛṣu

Compound saptasvasṛ -

Adverb -saptasvasṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria