Declension table of ?saptasūtra

Deva

NeuterSingularDualPlural
Nominativesaptasūtram saptasūtre saptasūtrāṇi
Vocativesaptasūtra saptasūtre saptasūtrāṇi
Accusativesaptasūtram saptasūtre saptasūtrāṇi
Instrumentalsaptasūtreṇa saptasūtrābhyām saptasūtraiḥ
Dativesaptasūtrāya saptasūtrābhyām saptasūtrebhyaḥ
Ablativesaptasūtrāt saptasūtrābhyām saptasūtrebhyaḥ
Genitivesaptasūtrasya saptasūtrayoḥ saptasūtrāṇām
Locativesaptasūtre saptasūtrayoḥ saptasūtreṣu

Compound saptasūtra -

Adverb -saptasūtram -saptasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria