Declension table of saptasaptatitama

Deva

NeuterSingularDualPlural
Nominativesaptasaptatitamam saptasaptatitame saptasaptatitamāni
Vocativesaptasaptatitama saptasaptatitame saptasaptatitamāni
Accusativesaptasaptatitamam saptasaptatitame saptasaptatitamāni
Instrumentalsaptasaptatitamena saptasaptatitamābhyām saptasaptatitamaiḥ
Dativesaptasaptatitamāya saptasaptatitamābhyām saptasaptatitamebhyaḥ
Ablativesaptasaptatitamāt saptasaptatitamābhyām saptasaptatitamebhyaḥ
Genitivesaptasaptatitamasya saptasaptatitamayoḥ saptasaptatitamānām
Locativesaptasaptatitame saptasaptatitamayoḥ saptasaptatitameṣu

Compound saptasaptatitama -

Adverb -saptasaptatitamam -saptasaptatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria