Declension table of ?saptasamādhipariṣkāradāyaka

Deva

MasculineSingularDualPlural
Nominativesaptasamādhipariṣkāradāyakaḥ saptasamādhipariṣkāradāyakau saptasamādhipariṣkāradāyakāḥ
Vocativesaptasamādhipariṣkāradāyaka saptasamādhipariṣkāradāyakau saptasamādhipariṣkāradāyakāḥ
Accusativesaptasamādhipariṣkāradāyakam saptasamādhipariṣkāradāyakau saptasamādhipariṣkāradāyakān
Instrumentalsaptasamādhipariṣkāradāyakena saptasamādhipariṣkāradāyakābhyām saptasamādhipariṣkāradāyakaiḥ saptasamādhipariṣkāradāyakebhiḥ
Dativesaptasamādhipariṣkāradāyakāya saptasamādhipariṣkāradāyakābhyām saptasamādhipariṣkāradāyakebhyaḥ
Ablativesaptasamādhipariṣkāradāyakāt saptasamādhipariṣkāradāyakābhyām saptasamādhipariṣkāradāyakebhyaḥ
Genitivesaptasamādhipariṣkāradāyakasya saptasamādhipariṣkāradāyakayoḥ saptasamādhipariṣkāradāyakānām
Locativesaptasamādhipariṣkāradāyake saptasamādhipariṣkāradāyakayoḥ saptasamādhipariṣkāradāyakeṣu

Compound saptasamādhipariṣkāradāyaka -

Adverb -saptasamādhipariṣkāradāyakam -saptasamādhipariṣkāradāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria