Declension table of ?saptasaṅkhyā

Deva

FeminineSingularDualPlural
Nominativesaptasaṅkhyā saptasaṅkhye saptasaṅkhyāḥ
Vocativesaptasaṅkhye saptasaṅkhye saptasaṅkhyāḥ
Accusativesaptasaṅkhyām saptasaṅkhye saptasaṅkhyāḥ
Instrumentalsaptasaṅkhyayā saptasaṅkhyābhyām saptasaṅkhyābhiḥ
Dativesaptasaṅkhyāyai saptasaṅkhyābhyām saptasaṅkhyābhyaḥ
Ablativesaptasaṅkhyāyāḥ saptasaṅkhyābhyām saptasaṅkhyābhyaḥ
Genitivesaptasaṅkhyāyāḥ saptasaṅkhyayoḥ saptasaṅkhyānām
Locativesaptasaṅkhyāyām saptasaṅkhyayoḥ saptasaṅkhyāsu

Adverb -saptasaṅkhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria