Declension table of ?saptarātrikā

Deva

FeminineSingularDualPlural
Nominativesaptarātrikā saptarātrike saptarātrikāḥ
Vocativesaptarātrike saptarātrike saptarātrikāḥ
Accusativesaptarātrikām saptarātrike saptarātrikāḥ
Instrumentalsaptarātrikayā saptarātrikābhyām saptarātrikābhiḥ
Dativesaptarātrikāyai saptarātrikābhyām saptarātrikābhyaḥ
Ablativesaptarātrikāyāḥ saptarātrikābhyām saptarātrikābhyaḥ
Genitivesaptarātrikāyāḥ saptarātrikayoḥ saptarātrikāṇām
Locativesaptarātrikāyām saptarātrikayoḥ saptarātrikāsu

Adverb -saptarātrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria