Declension table of ?saptapañcāśā

Deva

FeminineSingularDualPlural
Nominativesaptapañcāśā saptapañcāśe saptapañcāśāḥ
Vocativesaptapañcāśe saptapañcāśe saptapañcāśāḥ
Accusativesaptapañcāśām saptapañcāśe saptapañcāśāḥ
Instrumentalsaptapañcāśayā saptapañcāśābhyām saptapañcāśābhiḥ
Dativesaptapañcāśāyai saptapañcāśābhyām saptapañcāśābhyaḥ
Ablativesaptapañcāśāyāḥ saptapañcāśābhyām saptapañcāśābhyaḥ
Genitivesaptapañcāśāyāḥ saptapañcāśayoḥ saptapañcāśānām
Locativesaptapañcāśāyām saptapañcāśayoḥ saptapañcāśāsu

Adverb -saptapañcāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria