Declension table of ?saptapad

Deva

MasculineSingularDualPlural
Nominativesaptapāt saptapādau saptapādaḥ
Vocativesaptapāt saptapādau saptapādaḥ
Accusativesaptapādam saptapādau saptapādaḥ
Instrumentalsaptapadā saptapādbhyām saptapādbhiḥ
Dativesaptapade saptapādbhyām saptapādbhyaḥ
Ablativesaptapadaḥ saptapādbhyām saptapādbhyaḥ
Genitivesaptapadaḥ saptapādoḥ saptapādām
Locativesaptapadi saptapādoḥ saptapātsu

Compound saptapat -

Adverb -saptapat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria