Declension table of ?saptapākayajñabhāṣya

Deva

NeuterSingularDualPlural
Nominativesaptapākayajñabhāṣyam saptapākayajñabhāṣye saptapākayajñabhāṣyāṇi
Vocativesaptapākayajñabhāṣya saptapākayajñabhāṣye saptapākayajñabhāṣyāṇi
Accusativesaptapākayajñabhāṣyam saptapākayajñabhāṣye saptapākayajñabhāṣyāṇi
Instrumentalsaptapākayajñabhāṣyeṇa saptapākayajñabhāṣyābhyām saptapākayajñabhāṣyaiḥ
Dativesaptapākayajñabhāṣyāya saptapākayajñabhāṣyābhyām saptapākayajñabhāṣyebhyaḥ
Ablativesaptapākayajñabhāṣyāt saptapākayajñabhāṣyābhyām saptapākayajñabhāṣyebhyaḥ
Genitivesaptapākayajñabhāṣyasya saptapākayajñabhāṣyayoḥ saptapākayajñabhāṣyāṇām
Locativesaptapākayajñabhāṣye saptapākayajñabhāṣyayoḥ saptapākayajñabhāṣyeṣu

Compound saptapākayajñabhāṣya -

Adverb -saptapākayajñabhāṣyam -saptapākayajñabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria