Declension table of ?saptamantra

Deva

MasculineSingularDualPlural
Nominativesaptamantraḥ saptamantrau saptamantrāḥ
Vocativesaptamantra saptamantrau saptamantrāḥ
Accusativesaptamantram saptamantrau saptamantrān
Instrumentalsaptamantreṇa saptamantrābhyām saptamantraiḥ saptamantrebhiḥ
Dativesaptamantrāya saptamantrābhyām saptamantrebhyaḥ
Ablativesaptamantrāt saptamantrābhyām saptamantrebhyaḥ
Genitivesaptamantrasya saptamantrayoḥ saptamantrāṇām
Locativesaptamantre saptamantrayoḥ saptamantreṣu

Compound saptamantra -

Adverb -saptamantram -saptamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria