Declension table of ?saptamātṛ

Deva

MasculineSingularDualPlural
Nominativesaptamātā saptamātārau saptamātāraḥ
Vocativesaptamātaḥ saptamātārau saptamātāraḥ
Accusativesaptamātāram saptamātārau saptamātṝn
Instrumentalsaptamātrā saptamātṛbhyām saptamātṛbhiḥ
Dativesaptamātre saptamātṛbhyām saptamātṛbhyaḥ
Ablativesaptamātuḥ saptamātṛbhyām saptamātṛbhyaḥ
Genitivesaptamātuḥ saptamātroḥ saptamātṝṇām
Locativesaptamātari saptamātroḥ saptamātṛṣu

Compound saptamātṛ -

Adverb -saptamātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria