Declension table of ?saptamāsya

Deva

NeuterSingularDualPlural
Nominativesaptamāsyam saptamāsye saptamāsyāni
Vocativesaptamāsya saptamāsye saptamāsyāni
Accusativesaptamāsyam saptamāsye saptamāsyāni
Instrumentalsaptamāsyena saptamāsyābhyām saptamāsyaiḥ
Dativesaptamāsyāya saptamāsyābhyām saptamāsyebhyaḥ
Ablativesaptamāsyāt saptamāsyābhyām saptamāsyebhyaḥ
Genitivesaptamāsyasya saptamāsyayoḥ saptamāsyānām
Locativesaptamāsye saptamāsyayoḥ saptamāsyeṣu

Compound saptamāsya -

Adverb -saptamāsyam -saptamāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria