Declension table of ?saptamṛttikā

Deva

FeminineSingularDualPlural
Nominativesaptamṛttikā saptamṛttike saptamṛttikāḥ
Vocativesaptamṛttike saptamṛttike saptamṛttikāḥ
Accusativesaptamṛttikām saptamṛttike saptamṛttikāḥ
Instrumentalsaptamṛttikayā saptamṛttikābhyām saptamṛttikābhiḥ
Dativesaptamṛttikāyai saptamṛttikābhyām saptamṛttikābhyaḥ
Ablativesaptamṛttikāyāḥ saptamṛttikābhyām saptamṛttikābhyaḥ
Genitivesaptamṛttikāyāḥ saptamṛttikayoḥ saptamṛttikānām
Locativesaptamṛttikāyām saptamṛttikayoḥ saptamṛttikāsu

Adverb -saptamṛttikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria