Declension table of ?saptalokamayī

Deva

FeminineSingularDualPlural
Nominativesaptalokamayī saptalokamayyau saptalokamayyaḥ
Vocativesaptalokamayi saptalokamayyau saptalokamayyaḥ
Accusativesaptalokamayīm saptalokamayyau saptalokamayīḥ
Instrumentalsaptalokamayyā saptalokamayībhyām saptalokamayībhiḥ
Dativesaptalokamayyai saptalokamayībhyām saptalokamayībhyaḥ
Ablativesaptalokamayyāḥ saptalokamayībhyām saptalokamayībhyaḥ
Genitivesaptalokamayyāḥ saptalokamayyoḥ saptalokamayīnām
Locativesaptalokamayyām saptalokamayyoḥ saptalokamayīṣu

Compound saptalokamayi - saptalokamayī -

Adverb -saptalokamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria