Declension table of ?saptalikā

Deva

FeminineSingularDualPlural
Nominativesaptalikā saptalike saptalikāḥ
Vocativesaptalike saptalike saptalikāḥ
Accusativesaptalikām saptalike saptalikāḥ
Instrumentalsaptalikayā saptalikābhyām saptalikābhiḥ
Dativesaptalikāyai saptalikābhyām saptalikābhyaḥ
Ablativesaptalikāyāḥ saptalikābhyām saptalikābhyaḥ
Genitivesaptalikāyāḥ saptalikayoḥ saptalikānām
Locativesaptalikāyām saptalikayoḥ saptalikāsu

Adverb -saptalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria