Declension table of ?saptakathāmayī

Deva

FeminineSingularDualPlural
Nominativesaptakathāmayī saptakathāmayyau saptakathāmayyaḥ
Vocativesaptakathāmayi saptakathāmayyau saptakathāmayyaḥ
Accusativesaptakathāmayīm saptakathāmayyau saptakathāmayīḥ
Instrumentalsaptakathāmayyā saptakathāmayībhyām saptakathāmayībhiḥ
Dativesaptakathāmayyai saptakathāmayībhyām saptakathāmayībhyaḥ
Ablativesaptakathāmayyāḥ saptakathāmayībhyām saptakathāmayībhyaḥ
Genitivesaptakathāmayyāḥ saptakathāmayyoḥ saptakathāmayīnām
Locativesaptakathāmayyām saptakathāmayyoḥ saptakathāmayīṣu

Compound saptakathāmayi - saptakathāmayī -

Adverb -saptakathāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria