Declension table of ?saptakathāmaya

Deva

NeuterSingularDualPlural
Nominativesaptakathāmayam saptakathāmaye saptakathāmayāni
Vocativesaptakathāmaya saptakathāmaye saptakathāmayāni
Accusativesaptakathāmayam saptakathāmaye saptakathāmayāni
Instrumentalsaptakathāmayena saptakathāmayābhyām saptakathāmayaiḥ
Dativesaptakathāmayāya saptakathāmayābhyām saptakathāmayebhyaḥ
Ablativesaptakathāmayāt saptakathāmayābhyām saptakathāmayebhyaḥ
Genitivesaptakathāmayasya saptakathāmayayoḥ saptakathāmayānām
Locativesaptakathāmaye saptakathāmayayoḥ saptakathāmayeṣu

Compound saptakathāmaya -

Adverb -saptakathāmayam -saptakathāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria