Declension table of ?saptakathāmaya

Deva

MasculineSingularDualPlural
Nominativesaptakathāmayaḥ saptakathāmayau saptakathāmayāḥ
Vocativesaptakathāmaya saptakathāmayau saptakathāmayāḥ
Accusativesaptakathāmayam saptakathāmayau saptakathāmayān
Instrumentalsaptakathāmayena saptakathāmayābhyām saptakathāmayaiḥ saptakathāmayebhiḥ
Dativesaptakathāmayāya saptakathāmayābhyām saptakathāmayebhyaḥ
Ablativesaptakathāmayāt saptakathāmayābhyām saptakathāmayebhyaḥ
Genitivesaptakathāmayasya saptakathāmayayoḥ saptakathāmayānām
Locativesaptakathāmaye saptakathāmayayoḥ saptakathāmayeṣu

Compound saptakathāmaya -

Adverb -saptakathāmayam -saptakathāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria