Declension table of ?saptahautrasūcī

Deva

FeminineSingularDualPlural
Nominativesaptahautrasūcī saptahautrasūcyau saptahautrasūcyaḥ
Vocativesaptahautrasūci saptahautrasūcyau saptahautrasūcyaḥ
Accusativesaptahautrasūcīm saptahautrasūcyau saptahautrasūcīḥ
Instrumentalsaptahautrasūcyā saptahautrasūcībhyām saptahautrasūcībhiḥ
Dativesaptahautrasūcyai saptahautrasūcībhyām saptahautrasūcībhyaḥ
Ablativesaptahautrasūcyāḥ saptahautrasūcībhyām saptahautrasūcībhyaḥ
Genitivesaptahautrasūcyāḥ saptahautrasūcyoḥ saptahautrasūcīnām
Locativesaptahautrasūcyām saptahautrasūcyoḥ saptahautrasūcīṣu

Compound saptahautrasūci - saptahautrasūcī -

Adverb -saptahautrasūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria