Declension table of ?saptahastā

Deva

FeminineSingularDualPlural
Nominativesaptahastā saptahaste saptahastāḥ
Vocativesaptahaste saptahaste saptahastāḥ
Accusativesaptahastām saptahaste saptahastāḥ
Instrumentalsaptahastayā saptahastābhyām saptahastābhiḥ
Dativesaptahastāyai saptahastābhyām saptahastābhyaḥ
Ablativesaptahastāyāḥ saptahastābhyām saptahastābhyaḥ
Genitivesaptahastāyāḥ saptahastayoḥ saptahastānām
Locativesaptahastāyām saptahastayoḥ saptahastāsu

Adverb -saptahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria