Declension table of ?saptaguṇa

Deva

MasculineSingularDualPlural
Nominativesaptaguṇaḥ saptaguṇau saptaguṇāḥ
Vocativesaptaguṇa saptaguṇau saptaguṇāḥ
Accusativesaptaguṇam saptaguṇau saptaguṇān
Instrumentalsaptaguṇena saptaguṇābhyām saptaguṇaiḥ saptaguṇebhiḥ
Dativesaptaguṇāya saptaguṇābhyām saptaguṇebhyaḥ
Ablativesaptaguṇāt saptaguṇābhyām saptaguṇebhyaḥ
Genitivesaptaguṇasya saptaguṇayoḥ saptaguṇānām
Locativesaptaguṇe saptaguṇayoḥ saptaguṇeṣu

Compound saptaguṇa -

Adverb -saptaguṇam -saptaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria