Declension table of ?saptagrahī

Deva

FeminineSingularDualPlural
Nominativesaptagrahī saptagrahyau saptagrahyaḥ
Vocativesaptagrahi saptagrahyau saptagrahyaḥ
Accusativesaptagrahīm saptagrahyau saptagrahīḥ
Instrumentalsaptagrahyā saptagrahībhyām saptagrahībhiḥ
Dativesaptagrahyai saptagrahībhyām saptagrahībhyaḥ
Ablativesaptagrahyāḥ saptagrahībhyām saptagrahībhyaḥ
Genitivesaptagrahyāḥ saptagrahyoḥ saptagrahīṇām
Locativesaptagrahyām saptagrahyoḥ saptagrahīṣu

Compound saptagrahi - saptagrahī -

Adverb -saptagrahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria