Declension table of ?saptagaṅga

Deva

NeuterSingularDualPlural
Nominativesaptagaṅgam saptagaṅge saptagaṅgāni
Vocativesaptagaṅga saptagaṅge saptagaṅgāni
Accusativesaptagaṅgam saptagaṅge saptagaṅgāni
Instrumentalsaptagaṅgena saptagaṅgābhyām saptagaṅgaiḥ
Dativesaptagaṅgāya saptagaṅgābhyām saptagaṅgebhyaḥ
Ablativesaptagaṅgāt saptagaṅgābhyām saptagaṅgebhyaḥ
Genitivesaptagaṅgasya saptagaṅgayoḥ saptagaṅgānām
Locativesaptagaṅge saptagaṅgayoḥ saptagaṅgeṣu

Compound saptagaṅga -

Adverb -saptagaṅgam -saptagaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria