Declension table of ?saptadhāra

Deva

NeuterSingularDualPlural
Nominativesaptadhāram saptadhāre saptadhārāṇi
Vocativesaptadhāra saptadhāre saptadhārāṇi
Accusativesaptadhāram saptadhāre saptadhārāṇi
Instrumentalsaptadhāreṇa saptadhārābhyām saptadhāraiḥ
Dativesaptadhārāya saptadhārābhyām saptadhārebhyaḥ
Ablativesaptadhārāt saptadhārābhyām saptadhārebhyaḥ
Genitivesaptadhārasya saptadhārayoḥ saptadhārāṇām
Locativesaptadhāre saptadhārayoḥ saptadhāreṣu

Compound saptadhāra -

Adverb -saptadhāram -saptadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria