Declension table of ?saptadaśavat

Deva

NeuterSingularDualPlural
Nominativesaptadaśavat saptadaśavantī saptadaśavatī saptadaśavanti
Vocativesaptadaśavat saptadaśavantī saptadaśavatī saptadaśavanti
Accusativesaptadaśavat saptadaśavantī saptadaśavatī saptadaśavanti
Instrumentalsaptadaśavatā saptadaśavadbhyām saptadaśavadbhiḥ
Dativesaptadaśavate saptadaśavadbhyām saptadaśavadbhyaḥ
Ablativesaptadaśavataḥ saptadaśavadbhyām saptadaśavadbhyaḥ
Genitivesaptadaśavataḥ saptadaśavatoḥ saptadaśavatām
Locativesaptadaśavati saptadaśavatoḥ saptadaśavatsu

Adverb -saptadaśavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria